अन्या - (स्त्री) ৰ তুলনা


 
প্ৰথমা  একবচন
अन्या
रमा
सर्वा
द्वितीया
विश्वपाः
हाहाः
जरा
नासिका
निशा
প্ৰথমা  দ্ৱিৱচন
अन्ये
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
প্ৰথমা  বহুবচন
अन्याः
रमाः
सर्वाः
द्वितीयाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
সম্বোধন  একবচন
रमे
सर्वे
विश्वपाः
हाहाः
जरे
नासिके
निशे
সম্বোধন  দ্ৱিৱচন
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
সম্বোধন  বহুবচন
रमाः
सर्वाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
দ্বিতীয়া  একবচন
अन्याम्
रमाम्
सर्वाम्
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
नासिकाम्
निशाम्
দ্বিতীয়া  দ্ৱিৱচন
अन्ये
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
দ্বিতীয়া  বহুবচন
अन्याः
रमाः
सर्वाः
द्वितीयाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
তৃতীয়া  একবচন
अन्यया
रमया
सर्वया
द्वितीयया
विश्वपा
हाहा
जरसा / जरया
नसा / नासिकया
निशा / निशया
তৃতীয়া  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
তৃতীয়া  বহুবচন
अन्याभिः
रमाभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
जराभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
চতুৰ্থী  একবচন
अन्यस्यै
रमायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
हाहै
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
চতুৰ্থী  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
চতুৰ্থী  বহুবচন
अन्याभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
পঞ্চমী  একবচন
अन्यस्याः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
পঞ্চমী  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
পঞ্চমী  বহুবচন
अन्याभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ষষ্ঠী  একবচন
अन्यस्याः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ষষ্ঠী  দ্ৱিৱচন
अन्ययोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ষষ্ঠী  বহুবচন
अन्यासाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
সপ্তমী  একবচন
अन्यस्याम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
हाहे
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
সপ্তমী  দ্ৱিৱচন
अन्ययोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
সপ্তমী  বহুবচন
अन्यासु
रमासु
सर्वासु
द्वितीयासु
विश्वपासु
हाहासु
जरासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
প্ৰথমা  একবচন
विश्वपाः
हाहाः
প্ৰথমা  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
প্ৰথমা  বহুবচন
विश्वपाः
हाहाः
जरसः / जराः
সম্বোধন  একবচন
विश्वपाः
हाहाः
সম্বোধন  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
সম্বোধন  বহুবচন
विश्वपाः
हाहाः
जरसः / जराः
দ্বিতীয়া  একবচন
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
দ্বিতীয়া  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
দ্বিতীয়া  বহুবচন
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
তৃতীয়া  একবচন
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
তৃতীয়া  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
তৃতীয়া  বহুবচন
अन्याभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
চতুৰ্থী  একবচন
अन्यस्यै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
চতুৰ্থী  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
চতুৰ্থী  বহুবচন
अन्याभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
পঞ্চমী  একবচন
अन्यस्याः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
পঞ্চমী  দ্ৱিৱচন
अन्याभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
পঞ্চমী  বহুবচন
अन्याभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ষষ্ঠী  একবচন
अन्यस्याः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ষষ্ঠী  দ্ৱিৱচন
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ষষ্ঠী  বহুবচন
अन्यासाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
সপ্তমী  একবচন
अन्यस्याम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
সপ্তমী  দ্ৱিৱচন
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
সপ্তমী  বহুবচন
द्वितीयासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु