सप्तसप्तति শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सप्तसप्ततिः
দ্বিতীয়া
सप्तसप्ततिम्
তৃতীয়া
सप्तसप्तत्या
চতুৰ্থী
सप्तसप्तत्यै / सप्तसप्ततये
পঞ্চমী
सप्तसप्तत्याः / सप्तसप्ततेः
ষষ্ঠী
सप्तसप्तत्याः / सप्तसप्ततेः
সপ্তমী
सप्तसप्तत्याम् / सप्तसप्ततौ
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सप्तसप्ततिः
দ্বিতীয়া
सप्तसप्ततिम्
তৃতীয়া
सप्तसप्तत्या
চতুৰ্থী
सप्तसप्तत्यै / सप्तसप्ततये
পঞ্চমী
सप्तसप्तत्याः / सप्तसप्ततेः
ষষ্ঠী
सप्तसप्तत्याः / सप्तसप्ततेः
সপ্তমী
सप्तसप्तत्याम् / सप्तसप्ततौ