षड्विंशति শব্দ ৰূপ
(স্ত্ৰীলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
षड्विंशतिः
দ্বিতীয়া
षड्विंशतिम्
তৃতীয়া
षड्विंशत्या
চতুৰ্থী
षड्विंशत्यै / षड्विंशतये
পঞ্চমী
षड्विंशत्याः / षड्विंशतेः
ষষ্ঠী
षड्विंशत्याः / षड्विंशतेः
সপ্তমী
षड्विंशत्याम् / षड्विंशतौ
এক.
দ্ৱি
বহু.
প্ৰথমা
षड्विंशतिः
দ্বিতীয়া
षड्विंशतिम्
তৃতীয়া
षड्विंशत्या
চতুৰ্থী
षड्विंशत्यै / षड्विंशतये
পঞ্চমী
षड्विंशत्याः / षड्विंशतेः
ষষ্ঠী
षड्विंशत्याः / षड्विंशतेः
সপ্তমী
षड्विंशत्याम् / षड्विंशतौ