षडशीति ৰ তুলনা


 
প্ৰথমা  একবচন
षडशीतिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
প্ৰথমা  দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
প্ৰথমা  বহুবচন
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
সম্বোধন  একবচন
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
সম্বোধন  দ্ৱিৱচন
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
সম্বোধন  বহুবচন
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
দ্বিতীয়া  একবচন
षडशीतिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
দ্বিতীয়া  দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
দ্বিতীয়া  বহুবচন
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
তৃতীয়া  একবচন
षडशीत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
তৃতীয়া  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
চতুৰ্থী  একবচন
षडशीत्यै / षडशीतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
চতুৰ্থী  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
চতুৰ্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
পঞ্চমী  একবচন
षडशीत्याः / षडशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
পঞ্চমী  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ষষ্ঠী  একবচন
षडशीत्याः / षडशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ষষ্ঠী  দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী  একবচন
षडशीत्याम् / षडशीतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
সপ্তমী  দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
প্ৰথমা  একবচন
षडशीतिः
প্ৰথমা  দ্ৱিৱচন
वारिणी
अनादिनी
ग्रामणिनी
প্ৰথমা  বহুবচন
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
সম্বোধন  একবচন
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
সম্বোধন  দ্ৱিৱচন
वारिणी
अनादिनी
ग्रामणिनी
সম্বোধন  বহুবচন
वारीणि
अनादीनि
ग्रामणीनि
দ্বিতীয়া  একবচন
षडशीतिम्
हरिम्
দ্বিতীয়া  দ্ৱিৱচন
वारिणी
अनादिनी
ग्रामणिनी
দ্বিতীয়া  বহুবচন
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
তৃতীয়া  একবচন
षडशीत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
তৃতীয়া  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
তৃতীয়া  বহুবচন
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
চতুৰ্থী  একবচন
षडशीत्यै / षडशीतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
চতুৰ্থী  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
চতুৰ্থী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
পঞ্চমী  একবচন
षडशीत्याः / षडशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
পঞ্চমী  দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
পঞ্চমী  বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ষষ্ঠী  একবচন
षडशीत्याः / षडशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ষষ্ঠী  দ্ৱিৱচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ষষ্ঠী  বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী  একবচন
षडशीत्याम् / षडशीतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
সপ্তমী  দ্ৱিৱচন
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
সপ্তমী  বহুবচন
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु