त्रिनवति ৰ তুলনা
প্ৰথমা একবচন
त्रिनवतिः
हरिः
मतिः
वारि
अनादि
প্ৰথমা দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
প্ৰথমা বহুবচন
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
সম্বোধন একবচন
हरे
मते
वारे / वारि
अनादे / अनादि
সম্বোধন দ্ৱিৱচন
हरी
मती
वारिणी
अनादिनी
সম্বোধন বহুবচন
हरयः
मतयः
वारीणि
अनादीनि
দ্বিতীয়া একবচন
त्रिनवतिम्
हरिम्
मतिम्
वारि
अनादि
দ্বিতীয়া দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
দ্বিতীয়া বহুবচন
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
তৃতীয়া একবচন
त्रिनवत्या
हरिणा
मत्या
वारिणा
अनादिना
তৃতীয়া দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া বহুবচন
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুৰ্থী একবচন
त्रिनवत्यै / त्रिनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুৰ্থী দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুৰ্থী বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী একবচন
त्रिनवत्याः / त्रिनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী একবচন
त्रिनवत्याः / त्रिनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী একবচন
त्रिनवत्याम् / त्रिनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী বহুবচন
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
প্ৰথমা একবচন
त्रिनवतिः
हरिः
मतिः
वारि
अनादि
প্ৰথমা দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
প্ৰথমা বহুবচন
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
সম্বোধন একবচন
हरे
मते
वारे / वारि
अनादे / अनादि
সম্বোধন দ্ৱিৱচন
हरी
मती
वारिणी
अनादिनी
সম্বোধন বহুবচন
हरयः
मतयः
वारीणि
अनादीनि
দ্বিতীয়া একবচন
त्रिनवतिम्
हरिम्
मतिम्
वारि
अनादि
দ্বিতীয়া দ্ৱিৱচন
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
দ্বিতীয়া বহুবচন
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
তৃতীয়া একবচন
त्रिनवत्या
हरिणा
मत्या
वारिणा
अनादिना
তৃতীয়া দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া বহুবচন
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুৰ্থী একবচন
त्रिनवत्यै / त्रिनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুৰ্থী দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুৰ্থী বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী একবচন
त्रिनवत्याः / त्रिनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী দ্ৱিৱচন
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী বহুবচন
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী একবচন
त्रिनवत्याः / त्रिनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী বহুবচন
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী একবচন
त्रिनवत्याम् / त्रिनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী দ্ৱিৱচন
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী বহুবচন
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु