चतुर्दशन् ৰ তুলনা


 
প্ৰথমা  একবচন
राजा
गुणी
ब्रह्म
सीमा
প্ৰথমা  দ্ৱিৱচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
প্ৰথমা  বহুবচন
चतुर्दश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
সম্বোধন  একবচন
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
সম্বোধন  দ্ৱিৱচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
সম্বোধন  বহুবচন
राजानः
गुणिनः
ब्रह्माणि
सीमानः
দ্বিতীয়া  একবচন
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
দ্বিতীয়া  দ্ৱিৱচন
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
দ্বিতীয়া  বহুবচন
चतुर्दश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
তৃতীয়া  একবচন
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
তৃতীয়া  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
তৃতীয়া  বহুবচন
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
চতুৰ্থী  একবচন
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
চতুৰ্থী  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
চতুৰ্থী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
পঞ্চমী  একবচন
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
পঞ্চমী  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
পঞ্চমী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ষষ্ঠী  একবচন
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ষষ্ঠী  দ্ৱিৱচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ষষ্ঠী  বহুবচন
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
সপ্তমী  একবচন
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
সপ্তমী  দ্ৱিৱচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
সপ্তমী  বহুবচন
चतुर्दशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
প্ৰথমা  একবচন
প্ৰথমা  দ্ৱিৱচন
राजानौ
প্ৰথমা  বহুবচন
चतुर्दश
राजानः
पञ्च
ब्रह्माणि
সম্বোধন  একবচন
ब्रह्म / ब्रह्मन्
সম্বোধন  দ্ৱিৱচন
राजानौ
সম্বোধন  বহুবচন
राजानः
ब्रह्माणि
দ্বিতীয়া  একবচন
राजानम्
गुणिनम्
দ্বিতীয়া  দ্ৱিৱচন
राजानौ
দ্বিতীয়া  বহুবচন
चतुर्दश
राज्ञः
पञ्च
ब्रह्माणि
তৃতীয়া  একবচন
राज्ञा
তৃতীয়া  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
তৃতীয়া  বহুবচন
चतुर्दशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
চতুৰ্থী  একবচন
राज्ञे
চতুৰ্থী  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
চতুৰ্থী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
পঞ্চমী  একবচন
राज्ञः
পঞ্চমী  দ্ৱিৱচন
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
পঞ্চমী  বহুবচন
चतुर्दशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ষষ্ঠী  একবচন
राज्ञः
ষষ্ঠী  দ্ৱিৱচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
ষষ্ঠী  বহুবচন
चतुर्दशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
সপ্তমী  একবচন
राज्ञि / राजनि
सीम्नि / सीमनि
সপ্তমী  দ্ৱিৱচন
राज्ञोः
गुणिनोः
ब्रह्मणोः
সপ্তমী  বহুবচন
चतुर्दशसु
पञ्चसु