कोटि ৰ তুলনা
প্ৰথমা একবচন
कोटिः
कोटिः
हरिः
मतिः
वारि
अनादि
প্ৰথমা দ্ৱিৱচন
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
প্ৰথমা বহুবচন
कोटयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
সম্বোধন একবচন
कोटे
हरे
मते
वारे / वारि
अनादे / अनादि
সম্বোধন দ্ৱিৱচন
कोटी
हरी
मती
वारिणी
अनादिनी
সম্বোধন বহুবচন
कोटयः
हरयः
मतयः
वारीणि
अनादीनि
দ্বিতীয়া একবচন
कोटिम्
कोटिम्
हरिम्
मतिम्
वारि
अनादि
দ্বিতীয়া দ্ৱিৱচন
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
দ্বিতীয়া বহুবচন
कोटीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
তৃতীয়া একবচন
कोट्या
कोट्या
हरिणा
मत्या
वारिणा
अनादिना
তৃতীয়া দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া বহুবচন
कोटिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুৰ্থী একবচন
कोट्यै / कोटये
कोट्यै / कोटये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুৰ্থী দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুৰ্থী বহুবচন
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী একবচন
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী বহুবচন
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী একবচন
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী দ্ৱিৱচন
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী বহুবচন
कोटीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী একবচন
कोट्याम् / कोटौ
कोट्याम् / कोटौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী দ্ৱিৱচন
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী বহুবচন
कोटिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
প্ৰথমা একবচন
कोटिः
कोटिः
हरिः
मतिः
वारि
अनादि
প্ৰথমা দ্ৱিৱচন
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
প্ৰথমা বহুবচন
कोटयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
সম্বোধন একবচন
कोटे
हरे
मते
वारे / वारि
अनादे / अनादि
সম্বোধন দ্ৱিৱচন
कोटी
हरी
मती
वारिणी
अनादिनी
সম্বোধন বহুবচন
कोटयः
हरयः
मतयः
वारीणि
अनादीनि
দ্বিতীয়া একবচন
कोटिम्
कोटिम्
हरिम्
मतिम्
वारि
अनादि
দ্বিতীয়া দ্ৱিৱচন
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
দ্বিতীয়া বহুবচন
कोटीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
তৃতীয়া একবচন
कोट्या
कोट्या
हरिणा
मत्या
वारिणा
अनादिना
তৃতীয়া দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
তৃতীয়া বহুবচন
कोटिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
চতুৰ্থী একবচন
कोट्यै / कोटये
कोट्यै / कोटये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
চতুৰ্থী দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
চতুৰ্থী বহুবচন
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
পঞ্চমী একবচন
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
পঞ্চমী দ্ৱিৱচন
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
পঞ্চমী বহুবচন
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ষষ্ঠী একবচন
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ষষ্ঠী দ্ৱিৱচন
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ষষ্ঠী বহুবচন
कोटीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
সপ্তমী একবচন
कोट्याम् / कोटौ
कोट्याम् / कोटौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
সপ্তমী দ্ৱিৱচন
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
সপ্তমী বহুবচন
कोटिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु