एक - (स्त्री) ৰ তুলনা


 
প্ৰথমা  একবচন
एका
एकः
एकम्
एकः
एकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্ৰথমা  দ্ৱিৱচন
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্ৰথমা  বহুবচন
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একবচন
एक
एक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন  দ্ৱিৱচন
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন  বহুবচন
एके
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একবচন
एकाम्
एकम्
एकम्
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
দ্বিতীয়া  দ্ৱিৱচন
एकौ
एके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া  বহুবচন
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একবচন
एकया
एकेन
एकेन
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
তৃতীয়া  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
एकैः
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী  একবচন
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
চতুৰ্থী  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী  বহুবচন
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একবচন
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
পঞ্চমী  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একবচন
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
ষষ্ঠী  দ্ৱিৱচন
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একবচন
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
সপ্তমী  দ্ৱিৱচন
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্ৰথমা  একবচন
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্ৰথমা  দ্ৱিৱচন
सर्वौ
প্ৰথমা  বহুবচন
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একবচন
कतरत् / कतरद्
সম্বোধন  দ্ৱিৱচন
सर्वौ
সম্বোধন  বহুবচন
एकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একবচন
एकम्
एकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
দ্বিতীয়া  দ্ৱিৱচন
सर्वौ
দ্বিতীয়া  বহুবচন
एकान्
एकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একবচন
एकेन
एकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
তৃতীয়া  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
एकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী  একবচন
एकस्यै
एकस्मै
एकस्मै
एकस्मै
एकस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
চতুৰ্থী  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী  বহুবচন
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একবচন
एकस्याः
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
एकस्मात् / एकस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
পঞ্চমী  দ্ৱিৱচন
एकाभ्याम्
एकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
एकेभ्यः
एकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একবচন
एकस्याः
एकस्य
एकस्य
एकस्य
एकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
ষষ্ঠী  দ্ৱিৱচন
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
एकेषाम्
एकेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একবচন
एकस्याम्
एकस्मिन्
एकस्मिन्
एकस्मिन्
एकस्मिन्
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
সপ্তমী  দ্ৱিৱচন
एकयोः
एकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
एकेषु
एकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु