সংস্কৃত বিশেষ্যৰ অনুশীলন - নিম্নলিখিতৰ সৈতে মিলাওক
নিম্নলিখিতৰ সৈতে মিলাওক
वेष्टमान - अकारान्त পুংলিংগ
वेष्टमानेन
तृतीया एकवचनम्
वेष्टमानाय
चतुर्थी एकवचनम्
वेष्टमानाभ्याम्
चतुर्थी द्विवचनम्
वेष्टमानस्य
षष्ठी एकवचनम्
वेष्टमानेभ्यः
चतुर्थी बहुवचनम्
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
সম্বোধন
দ্বিতীয়া
তৃতীয়া
চতুৰ্থী
পঞ্চমী
ষষ্ঠী
সপ্তমী
এক.
দ্ৱি
বহু.
প্ৰথমা
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
সম্বোধন
वेष्टमान
वेष्टमानौ
वेष्टमानाः
দ্বিতীয়া
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
তৃতীয়া
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
চতুৰ্থী
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
পঞ্চমী
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ষষ্ঠী
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
সপ্তমী
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु