स्निह् - (नपुं) ৰ তুলনা
প্ৰথমা একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
প্ৰথমা দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
প্ৰথমা বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
সম্বোধন একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
সম্বোধন দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
সম্বোধন বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
দ্বিতীয়া একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निहम्
स्निहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
उपानहम्
उष्णिहम्
कामधुक् / कामधुग्
कामदुहम्
कामदुहम्
দ্বিতীয়া দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
দ্বিতীয়া বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
তৃতীয়া একবচন
स्निहा
स्निहा
स्निहा
तुरासाहा
स्वनडुहा
लिहा
उपानहा
उष्णिहा
कामदुहा
कामदुहा
कामदुहा
তৃতীয়া দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
তৃতীয়া বহুবচন
स्निग्भिः / स्निड्भिः
स्निग्भिः / स्निड्भिः
स्निग्भिः / स्निड्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
চতুৰ্থী একবচন
स्निहे
स्निहे
स्निहे
तुरासाहे
स्वनडुहे
लिहे
उपानहे
उष्णिहे
कामदुहे
कामदुहे
कामदुहे
চতুৰ্থী দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
চতুৰ্থী বহুবচন
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
পঞ্চমী একবচন
स्निहः
स्निहः
स्निहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
পঞ্চমী দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
পঞ্চমী বহুবচন
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
ষষ্ঠী একবচন
स्निहः
स्निहः
स्निहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
ষষ্ঠী দ্ৱিৱচন
स्निहोः
स्निहोः
स्निहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
ষষ্ঠী বহুবচন
स्निहाम्
स्निहाम्
स्निहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उपानहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
সপ্তমী একবচন
स्निहि
स्निहि
स्निहि
तुरासाहि
स्वनडुहि
लिहि
उपानहि
उष्णिहि
कामदुहि
कामदुहि
कामदुहि
সপ্তমী দ্ৱিৱচন
स्निहोः
स्निहोः
स्निहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
সপ্তমী বহুবচন
स्निक्षु / स्निट्त्सु / स्निट्सु
स्निक्षु / स्निट्त्सु / स्निट्सु
स्निक्षु / स्निट्त्सु / स्निट्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उपानत्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु
প্ৰথমা একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
প্ৰথমা দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
প্ৰথমা বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
সম্বোধন একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
स्निक् / स्निग् / स्निट् / स्निड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
সম্বোধন দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
সম্বোধন বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
দ্বিতীয়া একবচন
स्निक् / स्निग् / स्निट् / स्निड्
स्निहम्
स्निहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
उपानहम्
उष्णिहम्
कामधुक् / कामधुग्
कामदुहम्
कामदुहम्
দ্বিতীয়া দ্ৱিৱচন
स्निही
स्निहौ
स्निहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
দ্বিতীয়া বহুবচন
स्निंहि
स्निहः
स्निहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
তৃতীয়া একবচন
स्निहा
स्निहा
स्निहा
तुरासाहा
स्वनडुहा
लिहा
उपानहा
उष्णिहा
कामदुहा
कामदुहा
कामदुहा
তৃতীয়া দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
তৃতীয়া বহুবচন
स्निग्भिः / स्निड्भिः
स्निग्भिः / स्निड्भिः
स्निग्भिः / स्निड्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
চতুৰ্থী একবচন
स्निहे
स्निहे
स्निहे
तुरासाहे
स्वनडुहे
लिहे
उपानहे
उष्णिहे
कामदुहे
कामदुहे
कामदुहे
চতুৰ্থী দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
চতুৰ্থী বহুবচন
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
পঞ্চমী একবচন
स्निहः
स्निहः
स्निहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
পঞ্চমী দ্ৱিৱচন
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्याम् / स्निड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
পঞ্চমী বহুবচন
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
स्निग्भ्यः / स्निड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
ষষ্ঠী একবচন
स्निहः
स्निहः
स्निहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
ষষ্ঠী দ্ৱিৱচন
स्निहोः
स्निहोः
स्निहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
ষষ্ঠী বহুবচন
स्निहाम्
स्निहाम्
स्निहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उपानहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
সপ্তমী একবচন
स्निहि
स्निहि
स्निहि
तुरासाहि
स्वनडुहि
लिहि
उपानहि
उष्णिहि
कामदुहि
कामदुहि
कामदुहि
সপ্তমী দ্ৱিৱচন
स्निहोः
स्निहोः
स्निहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
সপ্তমী বহুবচন
स्निक्षु / स्निट्त्सु / स्निट्सु
स्निक्षु / स्निट्त्सु / स्निट्सु
स्निक्षु / स्निट्त्सु / स्निट्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उपानत्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु