वार् - (नपुं) ৰ তুলনা


 
প্ৰথমা  একবচন
वाः
गीः
প্ৰথমা  দ্ৱিৱচন
वारी
गिरौ
প্ৰথমা  বহুবচন
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
সম্বোধন  একবচন
वाः
गीः
সম্বোধন  দ্ৱিৱচন
वारी
गिरौ
সম্বোধন  বহুবচন
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
দ্বিতীয়া  একবচন
वाः
गिरम्
দ্বিতীয়া  দ্ৱিৱচন
वारी
गिरौ
দ্বিতীয়া  বহুবচন
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
তৃতীয়া  একবচন
वारा
गिरा
তৃতীয়া  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
তৃতীয়া  বহুবচন
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
চতুৰ্থী  একবচন
वारे
गिरे
চতুৰ্থী  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
চতুৰ্থী  বহুবচন
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
পঞ্চমী  একবচন
वारः
गिरः
পঞ্চমী  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
পঞ্চমী  বহুবচন
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ষষ্ঠী  একবচন
वारः
गिरः
ষষ্ঠী  দ্ৱিৱচন
वारोः
गिरोः
ষষ্ঠী  বহুবচন
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
সপ্তমী  একবচন
वारि
गिरि
সপ্তমী  দ্ৱিৱচন
वारोः
गिरोः
সপ্তমী  বহুবচন
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
প্ৰথমা  একবচন
প্ৰথমা  দ্ৱিৱচন
প্ৰথমা  বহুবচন
चत्वारः
चत्वारि
সম্বোধন  একবচন
সম্বোধন  দ্ৱিৱচন
সম্বোধন  বহুবচন
चत्वारः
चत्वारि
দ্বিতীয়া  একবচন
দ্বিতীয়া  দ্ৱিৱচন
দ্বিতীয়া  বহুবচন
चत्वारि
তৃতীয়া  একবচন
তৃতীয়া  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
তৃতীয়া  বহুবচন
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
চতুৰ্থী  একবচন
চতুৰ্থী  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
চতুৰ্থী  বহুবচন
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
পঞ্চমী  একবচন
পঞ্চমী  দ্ৱিৱচন
वार्भ्याम्
गीर्भ्याम्
পঞ্চমী  বহুবচন
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ষষ্ঠী  একবচন
ষষ্ঠী  দ্ৱিৱচন
ষষ্ঠী  বহুবচন
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
সপ্তমী  একবচন
সপ্তমী  দ্ৱিৱচন
সপ্তমী  বহুবচন
वार्षु
चतुर्षु
चतुर्षु