बहु - (नपुं) ৰ তুলনা


 
প্ৰথমা  একবচন
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
প্ৰথমা  দ্ৱিৱচন
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
সম্বোধন  একবচন
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
দ্বিতীয়া  দ্ৱিৱচন
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
তৃতীয়া  একবচন
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
সপ্তমী  একবচন
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
প্ৰথমা  একবচন
शम्भुः
প্ৰথমা  দ্ৱিৱচন
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
সম্বোধন  একবচন
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
बहुम्
शम्भुम्
দ্বিতীয়া  দ্ৱিৱচন
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
তৃতীয়া  একবচন
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
সপ্তমী  একবচন
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु