प्रथम - (पुं) ৰ তুলনা


 
প্ৰথমা  একবচন
प्रथमः
प्रथमम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্ৰথমা  দ্ৱিৱচন
प्रथमौ
प्रथमे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্ৰথমা  বহুবচন
प्रथमाः
प्रथमानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একবচন
प्रथम
प्रथम
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন  দ্ৱিৱচন
प्रथमौ
प्रथमे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন  বহুবচন
प्रथमाः
प्रथमानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একবচন
प्रथमम्
प्रथमम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া  দ্ৱিৱচন
प्रथमौ
प्रथमे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া  বহুবচন
प्रथमान्
प्रथमानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একবচন
प्रथमेन
प्रथमेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
प्रथमैः
प्रथमैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী  একবচন
प्रथमाय
प्रथमाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী  বহুবচন
प्रथमेभ्यः
प्रथमेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একবচন
प्रथमात् / प्रथमाद्
प्रथमात् / प्रथमाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
प्रथमेभ्यः
प्रथमेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একবচন
प्रथमस्य
प्रथमस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্ৱিৱচন
प्रथमयोः
प्रथमयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
प्रथमानाम्
प्रथमानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একবচন
प्रथमे
प्रथमे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্ৱিৱচন
प्रथमयोः
प्रथमयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
प्रथमेषु
प्रथमेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্ৰথমা  একবচন
प्रथमः
प्रथमम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
প্ৰথমা  দ্ৱিৱচন
प्रथमौ
सर्वौ
প্ৰথমা  বহুবচন
प्रथमाः
प्रथमानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন  একবচন
कतरत् / कतरद्
সম্বোধন  দ্ৱিৱচন
प्रथमौ
सर्वौ
সম্বোধন  বহুবচন
प्रथमाः
प्रथमानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া  একবচন
प्रथमम्
प्रथमम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
দ্বিতীয়া  দ্ৱিৱচন
प्रथमौ
सर्वौ
দ্বিতীয়া  বহুবচন
प्रथमान्
प्रथमानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া  একবচন
प्रथमेन
प्रथमेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
তৃতীয়া  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া  বহুবচন
प्रथमैः
प्रथमैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী  একবচন
प्रथमाय
प्रथमाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী  বহুবচন
प्रथमेभ्यः
प्रथमेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী  একবচন
प्रथमात् / प्रथमाद्
प्रथमात् / प्रथमाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী  দ্ৱিৱচন
प्रथमाभ्याम्
प्रथमाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী  বহুবচন
प्रथमेभ्यः
प्रथमेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী  একবচন
प्रथमस्य
प्रथमस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী  দ্ৱিৱচন
प्रथमयोः
प्रथमयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী  বহুবচন
प्रथमानाम्
प्रथमानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী  একবচন
प्रथमे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী  দ্ৱিৱচন
प्रथमयोः
प्रथमयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী  বহুবচন
प्रथमेषु
प्रथमेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु