पाद - (पुं) ৰ তুলনা
প্ৰথমা একবচন
पादः
रामः
ज्ञानम्
सर्वः
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্ৰথমা দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
প্ৰথমা বহুবচন
पादाः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
সম্বোধন একবচন
पाद
राम
ज्ञान
सर्व
सर्व
कतरत् / कतरद्
সম্বোধন দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
সম্বোধন বহুবচন
पादाः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
দ্বিতীয়া একবচন
पादम्
रामम्
ज्ञानम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
দ্বিতীয়া বহুবচন
पदः / पादान्
रामान्
ज्ञानानि
सर्वान्
सर्वाणि
कतराणि
তৃতীয়া একবচন
पदा / पादेन
रामेण
ज्ञानेन
सर्वेण
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
पद्भिः / पादैः
रामैः
ज्ञानैः
सर्वैः
सर्वैः
कतरैः
চতুৰ্থী একবচন
पदे / पादाय
रामाय
ज्ञानाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী বহুবচন
पद्भ्यः / पादेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একবচন
पदः / पादात् / पादाद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
पद्भ्यः / पादेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একবচন
पदः / पादस्य
रामस्य
ज्ञानस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্ৱিৱচন
पदोः / पादयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
पदाम् / पादानाम्
रामाणाम्
ज्ञानानाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একবচন
पदि / पादे
रामे
ज्ञाने
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্ৱিৱচন
पदोः / पादयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
पत्सु / पादेषु
रामेषु
ज्ञानेषु
सर्वेषु
सर्वेषु
कतरेषु
প্ৰথমা একবচন
पादः
रामः
ज्ञानम्
सर्वः
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্ৰথমা দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
প্ৰথমা বহুবচন
पादाः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
সম্বোধন একবচন
पाद
राम
ज्ञान
सर्व
सर्व
कतरत् / कतरद्
সম্বোধন দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
সম্বোধন বহুবচন
पादाः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
দ্বিতীয়া একবচন
पादम्
रामम्
ज्ञानम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্ৱিৱচন
पादौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
দ্বিতীয়া বহুবচন
पदः / पादान्
रामान्
ज्ञानानि
सर्वान्
सर्वाणि
कतराणि
তৃতীয়া একবচন
पदा / पादेन
रामेण
ज्ञानेन
सर्वेण
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
पद्भिः / पादैः
रामैः
ज्ञानैः
सर्वैः
सर्वैः
कतरैः
চতুৰ্থী একবচন
पदे / पादाय
रामाय
ज्ञानाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী বহুবচন
पद्भ्यः / पादेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একবচন
पदः / पादात् / पादाद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্ৱিৱচন
पद्भ्याम् / पादाभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
पद्भ्यः / पादेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একবচন
पदः / पादस्य
रामस्य
ज्ञानस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্ৱিৱচন
पदोः / पादयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
पदाम् / पादानाम्
रामाणाम्
ज्ञानानाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একবচন
पदि / पादे
रामे
ज्ञाने
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্ৱিৱচন
पदोः / पादयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
पत्सु / पादेषु
रामेषु
ज्ञानेषु
सर्वेषु
सर्वेषु
कतरेषु