पठत् - (पुं) ৰ তুলনা


 
প্ৰথমা  একবচন
पठन्
पठन्
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্ৰথমা  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
প্ৰথমা  বহুবচন
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
সম্বোধন  একবচন
पठन्
पठन्
पठत् / पठद्
धीमन्
भवन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
সম্বোধন  বহুবচন
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া  একবচন
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
দ্বিতীয়া  বহুবচন
पठतः
पठतः
पठन्ति
धीमतः
भवतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
তৃতীয়া  একবচন
पठता
पठता
पठता
धीमता
भवता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
তৃতীয়া  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া  বহুবচন
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
চতুৰ্থী  একবচন
पठते
पठते
पठते
धीमते
भवते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
চতুৰ্থী  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুৰ্থী  বহুবচন
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী  একবচন
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
পঞ্চমী  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী  বহুবচন
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী  একবচন
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ষষ্ঠী  দ্ৱিৱচন
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ষষ্ঠী  বহুবচন
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
সপ্তমী  একবচন
पठति
पठति
पठति
धीमति
भवति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
সপ্তমী  দ্ৱিৱচন
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
সপ্তমী  বহুবচন
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
প্ৰথমা  একবচন
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
প্ৰথমা  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
প্ৰথমা  বহুবচন
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
সম্বোধন  একবচন
पठत् / पठद्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
সম্বোধন  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
সম্বোধন  বহুবচন
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
দ্বিতীয়া  একবচন
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
দ্বিতীয়া  দ্ৱিৱচন
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
দ্বিতীয়া  বহুবচন
पठन्ति
दत्तवतः
धीमन्ति
दत्तवन्ति
তৃতীয়া  একবচন
त्रिंशता
दत्तवता
তৃতীয়া  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
তৃতীয়া  বহুবচন
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
চতুৰ্থী  একবচন
त्रिंशते
दत्तवते
চতুৰ্থী  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
চতুৰ্থী  বহুবচন
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
পঞ্চমী  একবচন
त्रिंशतः
दत्तवतः
পঞ্চমী  দ্ৱিৱচন
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
পঞ্চমী  বহুবচন
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ষষ্ঠী  একবচন
त्रिंशतः
दत्तवतः
ষষ্ঠী  দ্ৱিৱচন
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
ষষ্ঠী  বহুবচন
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
সপ্তমী  একবচন
त्रिंशति
दत्तवति
সপ্তমী  দ্ৱিৱচন
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
সপ্তমী  বহুবচন
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु