धेनु - (स्त्री) ৰ তুলনা


 
প্ৰথমা  একবচন
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
প্ৰথমা  দ্ৱিৱচন
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
সম্বোধন  একবচন
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
দ্বিতীয়া  দ্ৱিৱচন
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
তৃতীয়া  একবচন
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
সপ্তমী  একবচন
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
প্ৰথমা  একবচন
शम्भुः
প্ৰথমা  দ্ৱিৱচন
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
সম্বোধন  একবচন
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
शम्भुम्
দ্বিতীয়া  দ্ৱিৱচন
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
তৃতীয়া  একবচন
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
সপ্তমী  একবচন
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु