दधृष् - (पुं) ৰ তুলনা


 
প্ৰথমা  একবচন
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
প্ৰথমা  দ্ৱিৱচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
প্ৰথমা  বহুবচন
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
সম্বোধন  একবচন
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
সম্বোধন  দ্ৱিৱচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
সম্বোধন  বহুবচন
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
দ্বিতীয়া  একবচন
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
দ্বিতীয়া  দ্ৱিৱচন
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
দ্বিতীয়া  বহুবচন
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
তৃতীয়া  একবচন
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
তৃতীয়া  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
তৃতীয়া  বহুবচন
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
চতুৰ্থী  একবচন
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
চতুৰ্থী  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
চতুৰ্থী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
পঞ্চমী  একবচন
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
পঞ্চমী  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
পঞ্চমী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ষষ্ঠী  একবচন
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ষষ্ঠী  দ্ৱিৱচন
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ষষ্ঠী  বহুবচন
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
সপ্তমী  একবচন
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
সপ্তমী  দ্ৱিৱচন
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
সপ্তমী  বহুবচন
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
প্ৰথমা  একবচন
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
প্ৰথমা  দ্ৱিৱচন
रत्नमुषौ
प्रियषषौ
প্ৰথমা  বহুবচন
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
সম্বোধন  একবচন
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
সম্বোধন  দ্ৱিৱচন
रत्नमुषौ
प्रियषषौ
সম্বোধন  বহুবচন
रत्नमुषः
अर्चींषि
प्रियषषः
দ্বিতীয়া  একবচন
दधृषम्
रत्नमुषम्
प्रियषषम्
দ্বিতীয়া  দ্ৱিৱচন
रत्नमुषौ
प्रियषषौ
দ্বিতীয়া  বহুবচন
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
তৃতীয়া  একবচন
रत्नमुषा
प्रियषषा
তৃতীয়া  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
তৃতীয়া  বহুবচন
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
চতুৰ্থী  একবচন
रत्नमुषे
प्रियषषे
চতুৰ্থী  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
চতুৰ্থী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
পঞ্চমী  একবচন
रत्नमुषः
प्रियषषः
পঞ্চমী  দ্ৱিৱচন
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
পঞ্চমী  বহুবচন
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ষষ্ঠী  একবচন
रत्नमुषः
प्रियषषः
ষষ্ঠী  দ্ৱিৱচন
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ষষ্ঠী  বহুবচন
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
সপ্তমী  একবচন
रत्नमुषि
प्रियषषि
সপ্তমী  দ্ৱিৱচন
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
সপ্তমী  বহুবচন
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु