शाश्वत - (नपुं) ৰ তুলনা
প্ৰথমা একবচন
शाश्वतम्
शाश्वतः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্ৰথমা দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্ৰথমা বহুবচন
शाश्वतानि
शाश्वताः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একবচন
शाश्वत
शाश्वत
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
शाश्वतानि
शाश्वताः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একবচন
शाश्वतम्
शाश्वतम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
शाश्वतानि
शाश्वतान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একবচন
शाश्वतेन
शाश्वतेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
शाश्वतैः
शाश्वतैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী একবচন
शाश्वताय
शाश्वताय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী বহুবচন
शाश्वतेभ्यः
शाश्वतेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একবচন
शाश्वतात् / शाश्वताद्
शाश्वतात् / शाश्वताद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
शाश्वतेभ्यः
शाश्वतेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একবচন
शाश्वतस्य
शाश्वतस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্ৱিৱচন
शाश्वतयोः
शाश्वतयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
शाश्वतानाम्
शाश्वतानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একবচন
शाश्वते
शाश्वते
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্ৱিৱচন
शाश्वतयोः
शाश्वतयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
शाश्वतेषु
शाश्वतेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
প্ৰথমা একবচন
शाश्वतम्
शाश्वतः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
প্ৰথমা দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
প্ৰথমা বহুবচন
शाश्वतानि
शाश्वताः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
সম্বোধন একবচন
शाश्वत
शाश्वत
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
সম্বোধন দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
সম্বোধন বহুবচন
शाश्वतानि
शाश्वताः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
দ্বিতীয়া একবচন
शाश्वतम्
शाश्वतम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
দ্বিতীয়া দ্ৱিৱচন
शाश्वते
शाश्वतौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
দ্বিতীয়া বহুবচন
शाश्वतानि
शाश्वतान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
তৃতীয়া একবচন
शाश्वतेन
शाश्वतेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
তৃতীয়া দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
তৃতীয়া বহুবচন
शाश्वतैः
शाश्वतैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
চতুৰ্থী একবচন
शाश्वताय
शाश्वताय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
চতুৰ্থী দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
চতুৰ্থী বহুবচন
शाश्वतेभ्यः
शाश्वतेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
পঞ্চমী একবচন
शाश्वतात् / शाश्वताद्
शाश्वतात् / शाश्वताद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
পঞ্চমী দ্ৱিৱচন
शाश्वताभ्याम्
शाश्वताभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
পঞ্চমী বহুবচন
शाश्वतेभ्यः
शाश्वतेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ষষ্ঠী একবচন
शाश्वतस्य
शाश्वतस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ষষ্ঠী দ্ৱিৱচন
शाश्वतयोः
शाश्वतयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ষষ্ঠী বহুবচন
शाश्वतानाम्
शाश्वतानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
সপ্তমী একবচন
शाश्वते
शाश्वते
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
সপ্তমী দ্ৱিৱচন
शाश्वतयोः
शाश्वतयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
সপ্তমী বহুবচন
शाश्वतेषु
शाश्वतेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु