कटु - (पुं) ৰ তুলনা


 
প্ৰথমা  একবচন
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
প্ৰথমা  দ্ৱিৱচন
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
সম্বোধন  একবচন
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
দ্বিতীয়া  দ্ৱিৱচন
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
তৃতীয়া  একবচন
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
সপ্তমী  একবচন
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
প্ৰথমা  একবচন
शम्भुः
প্ৰথমা  দ্ৱিৱচন
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
প্ৰথমা  বহুবচন
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
সম্বোধন  একবচন
कटो / कटु
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
সম্বোধন  দ্ৱিৱচন
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
সম্বোধন  বহুবচন
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
দ্বিতীয়া  একবচন
कटुम्
शम्भुम्
দ্বিতীয়া  দ্ৱিৱচন
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
দ্বিতীয়া  বহুবচন
कटून्
कटूनि
शम्भून्
मधूनि
बहूनि
स्वयम्भूनि
তৃতীয়া  একবচন
कटुना
कटुना
शम्भुना
मधुना
बहुना
स्वयम्भुना
তৃতীয়া  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
তৃতীয়া  বহুবচন
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
চতুৰ্থী  একবচন
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
চতুৰ্থী  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
চতুৰ্থী  বহুবচন
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
পঞ্চমী  একবচন
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
পঞ্চমী  দ্ৱিৱচন
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
পঞ্চমী  বহুবচন
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ষষ্ঠী  একবচন
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ষষ্ঠী  দ্ৱিৱচন
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ষষ্ঠী  বহুবচন
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
সপ্তমী  একবচন
कट्वाम् / कटौ
कटौ / कटुनि
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
সপ্তমী  দ্ৱিৱচন
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
সপ্তমী  বহুবচন
कटुषु
कटुषु
शम्भुषु
मधुषु
बहुषु
स्वयम्भुषु