কৃদন্ত - सम् + आङ् + विज् + तृच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
প্ৰাতিপদিক
প্ৰথমা একবচন
समाविजितृ (पुं)
समाविजिता
समाविजित्री (स्त्री)
समाविजित्री
समाविजितृ (नपुं)
समाविजितृ