কৃদন্ত - विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
वेजनम्
अनीयर्
वेजनीयः - वेजनीया
ण्वुल्
वेजकः - वेजिका
तुमुँन्
विजितुम्
तव्य
विजितव्यः - विजितव्या
तृच्
विजिता - विजित्री
क्त्वा
विजित्वा
क्तवतुँ
विग्नवान् - विग्नवती
क्त
विग्नः - विग्ना
शानच्
विजमानः - विजमाना
ण्यत्
वेग्यः - वेग्या
घञ्
वेगः
विजः - विजा
क्तिन्
विक्तिः


সনাদি প্ৰত্যয়

উপসৰ্গ



অন্য