কৃদন্ত - युत् + यङ् + सन् + णिच् - युतृँ भासणे - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
योयुत्येषणम्
अनीयर्
योयुत्येषणीयः - योयुत्येषणीया
ण्वुल्
योयुत्येषकः - योयुत्येषिका
तुमुँन्
योयुत्येषयितुम्
तव्य
योयुत्येषयितव्यः - योयुत्येषयितव्या
तृच्
योयुत्येषयिता - योयुत्येषयित्री
क्त्वा
योयुत्येषयित्वा
क्तवतुँ
योयुत्येषितवान् - योयुत्येषितवती
क्त
योयुत्येषितः - योयुत्येषिता
शतृँ
योयुत्येषयन् - योयुत्येषयन्ती
शानच्
योयुत्येषयमाणः - योयुत्येषयमाणा
यत्
योयुत्येष्यः - योयुत्येष्या
अच्
योयुत्येषः - योयुत्येषा
घञ्
योयुत्येषः
योयुत्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ