কৃদন্ত - मिद् - मिदँ स्नेहने इत्येके - चुरादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
मेदनम्
अनीयर्
मेदनीयः - मेदनीया
ण्वुल्
मेदकः - मेदिका
तुमुँन्
मेदयितुम्
तव्य
मेदयितव्यः - मेदयितव्या
तृच्
मेदयिता - मेदयित्री
क्त्वा
मेदयित्वा
क्तवतुँ
मेदितवान् - मेदितवती
क्त
मेदितः - मेदिता
शतृँ
मेदयन् - मेदयन्ती
शानच्
मेदयमानः - मेदयमाना
यत्
मेद्यः - मेद्या
अच्
मेदः - मेदा
युच्
मेदना


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য