কৃদন্ত - मङ्क् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
मिमङ्किषणम्
अनीयर्
मिमङ्किषणीयः - मिमङ्किषणीया
ण्वुल्
मिमङ्किषकः - मिमङ्किषिका
तुमुँन्
मिमङ्किषयितुम्
तव्य
मिमङ्किषयितव्यः - मिमङ्किषयितव्या
तृच्
मिमङ्किषयिता - मिमङ्किषयित्री
क्त्वा
मिमङ्किषयित्वा
क्तवतुँ
मिमङ्किषितवान् - मिमङ्किषितवती
क्त
मिमङ्किषितः - मिमङ्किषिता
शतृँ
मिमङ्किषयन् - मिमङ्किषयन्ती
शानच्
मिमङ्किषयमाणः - मिमङ्किषयमाणा
यत्
मिमङ्किष्यः - मिमङ्किष्या
अच्
मिमङ्किषः - मिमङ्किषा
मिमङ्किषा


সনাদি প্ৰত্যয়

উপসৰ্গ