কৃদন্ত - प्रति + लोच् + णिच् - लोचृँ भाषार्थः - चुरादिः - सेट्
अनीयर्
प्रतिलोचनीयः - प्रतिलोचनीया
तव्य
प्रतिलोचयितव्यः - प्रतिलोचयितव्या
तृच्
प्रतिलोचयिता - प्रतिलोचयित्री
क्तवतुँ
प्रतिलोचितवान् - प्रतिलोचितवती
क्त
प्रतिलोचितः - प्रतिलोचिता
शतृँ
प्रतिलोचयन् - प्रतिलोचयन्ती
शानच्
प्रतिलोचयमानः - प्रतिलोचयमाना
यत्
प्रतिलोच्यः - प्रतिलोच्या