কৃদন্ত - परा + लिह् - लिहँ आस्वादने - अदादिः - अनिट्


কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
परालेहनम्
अनीयर्
परालेहनीयः - परालेहनीया
ण्वुल्
परालेहकः - परालेहिका
तुमुँन्
परालेढुम्
तव्य
परालेढव्यः - परालेढव्या
तृच्
परालेढा - परालेढ्री
ल्यप्
परालिह्य
क्तवतुँ
परालीढवान् - परालीढवती
क्त
परालीढः - परालीढा
शतृँ
परालिहन् - परालिहती
शानच्
परालिहानः - परालिहाना
ण्यत्
परालेह्यः - परालेह्या
घञ्
परालेहः
परालेहः - परालेहा
क्तिन्
परालीढिः


সনাদি প্ৰত্যয়

উপসৰ্গ