কৃদন্ত - नि + मच् + यङ् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निमामचनम्
अनीयर्
निमामचनीयः - निमामचनीया
ण्वुल्
निमामचकः - निमामचिका
तुमुँन्
निमामचितुम्
तव्य
निमामचितव्यः - निमामचितव्या
तृच्
निमामचिता - निमामचित्री
ल्यप्
निमामच्य
क्तवतुँ
निमामचितवान् - निमामचितवती
क्त
निमामचितः - निमामचिता
शानच्
निमामच्यमानः - निमामच्यमाना
यत्
निमामच्यः - निमामच्या
घञ्
निमामचः
निमामचा


সনাদি প্ৰত্যয়

উপসৰ্গ