কৃদন্ত - नि + ऊर्द् + णिच् + सन् + णिच् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
न्यूर्दिदयिषणम्
अनीयर्
न्यूर्दिदयिषणीयः - न्यूर्दिदयिषणीया
ण्वुल्
न्यूर्दिदयिषकः - न्यूर्दिदयिषिका
तुमुँन्
न्यूर्दिदयिषयितुम्
तव्य
न्यूर्दिदयिषयितव्यः - न्यूर्दिदयिषयितव्या
तृच्
न्यूर्दिदयिषयिता - न्यूर्दिदयिषयित्री
ल्यप्
न्यूर्दिदयिषय्य
क्तवतुँ
न्यूर्दिदयिषितवान् - न्यूर्दिदयिषितवती
क्त
न्यूर्दिदयिषितः - न्यूर्दिदयिषिता
शतृँ
न्यूर्दिदयिषयन् - न्यूर्दिदयिषयन्ती
शानच्
न्यूर्दिदयिषयमाणः - न्यूर्दिदयिषयमाणा
यत्
न्यूर्दिदयिष्यः - न्यूर्दिदयिष्या
अच्
न्यूर्दिदयिषः - न्यूर्दिदयिषा
न्यूर्दिदयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ