কৃদন্ত - निस् + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निष्कुटनम्
अनीयर्
निष्कुटनीयः - निष्कुटनीया
ण्वुल्
निष्कोटकः - निष्कोटिका
तुमुँन्
निष्कुटितुम्
तव्य
निष्कुटितव्यः - निष्कुटितव्या
तृच्
निष्कुटिता - निष्कुटित्री
ल्यप्
निष्कुट्य
क्तवतुँ
निष्कुटितवान् - निष्कुटितवती
क्त
निष्कुटितः - निष्कुटिता
शतृँ
निष्कुटन् - निष्कुटन्ती / निष्कुटती
ण्यत्
निष्कोट्यः - निष्कोट्या
घञ्
निष्कोटः
निष्कुटः - निष्कुटा
क्तिन्
निष्कुट्टिः


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য