কৃদন্ত - नङ्ख् + यङ्लुक् + णिच् + सन् + णिच् - णखिँ गत्यर्थः - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
नानङ्खयिषणम्
अनीयर्
नानङ्खयिषणीयः - नानङ्खयिषणीया
ण्वुल्
नानङ्खयिषकः - नानङ्खयिषिका
तुमुँन्
नानङ्खयिषयितुम्
तव्य
नानङ्खयिषयितव्यः - नानङ्खयिषयितव्या
तृच्
नानङ्खयिषयिता - नानङ्खयिषयित्री
क्त्वा
नानङ्खयिषयित्वा
क्तवतुँ
नानङ्खयिषितवान् - नानङ्खयिषितवती
क्त
नानङ्खयिषितः - नानङ्खयिषिता
शतृँ
नानङ्खयिषयन् - नानङ्खयिषयन्ती
शानच्
नानङ्खयिषयमाणः - नानङ्खयिषयमाणा
यत्
नानङ्खयिष्यः - नानङ्खयिष्या
अच्
नानङ्खयिषः - नानङ्खयिषा
घञ्
नानङ्खयिषः
नानङ्खयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ