কৃদন্ত - तीक् + यङ् + णिच् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
तेतीकनम्
अनीयर्
तेतीकनीयः - तेतीकनीया
ण्वुल्
तेतीककः - तेतीकिका
तुमुँन्
तेतीक्ययितुम्
तव्य
तेतीक्ययितव्यः - तेतीक्ययितव्या
तृच्
तेतीक्ययिता - तेतीक्ययित्री
क्त्वा
तेतीक्ययित्वा
क्तवतुँ
तेतीक्यितवान् - तेतीक्यितवती
क्त
तेतीक्यितः - तेतीक्यिता
शतृँ
तेतीक्ययन् - तेतीक्ययन्ती
शानच्
तेतीक्ययमानः - तेतीक्ययमाना
यत्
तेतीक्यः - तेतीक्या
अच्
तेतीकः - तेतीका
तेतीका


সনাদি প্ৰত্যয়

উপসৰ্গ