কৃদন্ত - ज्ञा + सन् - ज्ञा नियोगे - चुरादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
जिज्ञपयिषणम् / जिज्ञापयिषणम्
अनीयर्
जिज्ञपयिषणीयः / जिज्ञापयिषणीयः - जिज्ञपयिषणीया / जिज्ञापयिषणीया
ण्वुल्
जिज्ञपयिषकः / जिज्ञापयिषकः - जिज्ञपयिषिका / जिज्ञापयिषिका
तुमुँन्
जिज्ञपयिषितुम् / जिज्ञापयिषितुम्
तव्य
जिज्ञपयिषितव्यः / जिज्ञापयिषितव्यः - जिज्ञपयिषितव्या / जिज्ञापयिषितव्या
तृच्
जिज्ञपयिषिता / जिज्ञापयिषिता - जिज्ञपयिषित्री / जिज्ञापयिषित्री
क्त्वा
जिज्ञपयिषित्वा / जिज्ञापयिषित्वा
क्तवतुँ
जिज्ञपयिषितवान् / जिज्ञापयिषितवान् - जिज्ञपयिषितवती / जिज्ञापयिषितवती
क्त
जिज्ञपयिषितः / जिज्ञापयिषितः - जिज्ञपयिषिता / जिज्ञापयिषिता
शानच्
जिज्ञपयिषमाणः / जिज्ञापयिषमाणः - जिज्ञपयिषमाणा / जिज्ञापयिषमाणा
यत्
जिज्ञपयिष्यः / जिज्ञापयिष्यः - जिज्ञपयिष्या / जिज्ञापयिष्या
अच्
जिज्ञपयिषः / जिज्ञापयिषः - जिज्ञपयिषा - जिज्ञापयिषा
घञ्
जिज्ञपयिषः / जिज्ञापयिषः
जिज्ञपयिषा / जिज्ञापयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য