কৃদন্ত - चित् + यङ् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
चेचित्येषणम्
अनीयर्
चेचित्येषणीयः - चेचित्येषणीया
ण्वुल्
चेचित्येषकः - चेचित्येषिका
तुमुँन्
चेचित्येषयितुम्
तव्य
चेचित्येषयितव्यः - चेचित्येषयितव्या
तृच्
चेचित्येषयिता - चेचित्येषयित्री
क्त्वा
चेचित्येषयित्वा
क्तवतुँ
चेचित्येषितवान् - चेचित्येषितवती
क्त
चेचित्येषितः - चेचित्येषिता
शतृँ
चेचित्येषयन् - चेचित्येषयन्ती
शानच्
चेचित्येषयमाणः - चेचित्येषयमाणा
यत्
चेचित्येष्यः - चेचित्येष्या
अच्
चेचित्येषः - चेचित्येषा
घञ्
चेचित्येषः
चेचित्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য