কৃদন্ত - गेव् - गेवृँ सेवने - भ्वादिः - सेट्


কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
गेवनम्
अनीयर्
गेवनीयः - गेवनीया
ण्वुल्
गेवकः - गेविका
तुमुँन्
गेवितुम्
तव्य
गेवितव्यः - गेवितव्या
तृच्
गेविता - गेवित्री
क्त्वा
गेवित्वा
क्तवतुँ
गेवितवान् - गेवितवती
क्त
गेवितः - गेविता
शानच्
गेवमानः - गेवमाना
ण्यत्
गेव्यः - गेव्या
अच्
गेवः - गेवा
घञ्
गेवः
गेवा


সনাদি প্ৰত্যয়

উপসৰ্গ