কৃদন্ত - क्लिन्द् + यङ्लुक् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
चेक्लिन्दनम्
अनीयर्
चेक्लिन्दनीयः - चेक्लिन्दनीया
ण्वुल्
चेक्लिन्दकः - चेक्लिन्दिका
तुमुँन्
चेक्लिन्दयितुम्
तव्य
चेक्लिन्दयितव्यः - चेक्लिन्दयितव्या
तृच्
चेक्लिन्दयिता - चेक्लिन्दयित्री
क्त्वा
चेक्लिन्दयित्वा
क्तवतुँ
चेक्लिन्दितवान् - चेक्लिन्दितवती
क्त
चेक्लिन्दितः - चेक्लिन्दिता
शतृँ
चेक्लिन्दयन् - चेक्लिन्दयन्ती
शानच्
चेक्लिन्दयमानः - चेक्लिन्दयमाना
यत्
चेक्लिन्द्यः - चेक्लिन्द्या
अच्
चेक्लिन्दः - चेक्लिन्दा
चेक्लिन्दा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য