কৃদন্ত - अभि + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
अभिनर्दनम्
अनीयर्
अभिनर्दनीयः - अभिनर्दनीया
ण्वुल्
अभिनर्दकः - अभिनर्दिका
तुमुँन्
अभिनर्दितुम्
तव्य
अभिनर्दितव्यः - अभिनर्दितव्या
तृच्
अभिनर्दिता - अभिनर्दित्री
ल्यप्
अभिनर्द्य
क्तवतुँ
अभिनर्दितवान् - अभिनर्दितवती
क्त
अभिनर्दितः - अभिनर्दिता
शतृँ
अभिनर्दन् - अभिनर्दन्ती
ण्यत्
अभिनर्द्यः - अभिनर्द्या
अच्
अभिनर्दः - अभिनर्दा
घञ्
अभिनर्दः
अभिनर्दा


সনাদি প্ৰত্যয়

উপসৰ্গ