কৃদন্ত - अति + गु + णिच् + सन् - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
अतिजुगावयिषणम्
अनीयर्
अतिजुगावयिषणीयः - अतिजुगावयिषणीया
ण्वुल्
अतिजुगावयिषकः - अतिजुगावयिषिका
तुमुँन्
अतिजुगावयिषितुम्
तव्य
अतिजुगावयिषितव्यः - अतिजुगावयिषितव्या
तृच्
अतिजुगावयिषिता - अतिजुगावयिषित्री
ल्यप्
अतिजुगावयिष्य
क्तवतुँ
अतिजुगावयिषितवान् - अतिजुगावयिषितवती
क्त
अतिजुगावयिषितः - अतिजुगावयिषिता
शतृँ
अतिजुगावयिषन् - अतिजुगावयिषन्ती
शानच्
अतिजुगावयिषमाणः - अतिजुगावयिषमाणा
यत्
अतिजुगावयिष्यः - अतिजुगावयिष्या
अच्
अतिजुगावयिषः - अतिजुगावयिषा
घञ्
अतिजुगावयिषः
अतिजुगावयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ


অন্য