स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुस्रोके
सुस्रोकाते
सुस्रोकिरे
मध्यम
सुस्रोकिषे
सुस्रोकाथे
सुस्रोकिध्वे
उत्तम
सुस्रोके
सुस्रोकिवहे
सुस्रोकिमहे