स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रोकिता
स्रोकितारौ
स्रोकितारः
मध्यम
स्रोकितासे
स्रोकितासाथे
स्रोकिताध्वे
उत्तम
स्रोकिताहे
स्रोकितास्वहे
स्रोकितास्महे