सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेकिषीष्ट
सेकिषीयास्ताम्
सेकिषीरन्
मध्यम
सेकिषीष्ठाः
सेकिषीयास्थाम्
सेकिषीध्वम्
उत्तम
सेकिषीय
सेकिषीवहि
सेकिषीमहि