सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सीकिषीष्ट
सीकिषीयास्ताम्
सीकिषीरन्
मध्यम
सीकिषीष्ठाः
सीकिषीयास्थाम्
सीकिषीध्वम्
उत्तम
सीकिषीय
सीकिषीवहि
सीकिषीमहि