सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
मध्यम
सेधितासे / सेद्धासे
सेधितासाथे / सेद्धासाथे
सेधिताध्वे / सेद्धाध्वे
उत्तम
सेधिताहे / सेद्धाहे
सेधितास्वहे / सेद्धास्वहे
सेधितास्महे / सेद्धास्महे