सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधिषीष्ट / सित्सीष्ट
सेधिषीयास्ताम् / सित्सीयास्ताम्
सेधिषीरन् / सित्सीरन्
मध्यम
सेधिषीष्ठाः / सित्सीष्ठाः
सेधिषीयास्थाम् / सित्सीयास्थाम्
सेधिषीध्वम् / सित्सीध्वम्
उत्तम
सेधिषीय / सित्सीय
सेधिषीवहि / सित्सीवहि
सेधिषीमहि / सित्सीमहि