श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वञ्च्येत
श्वञ्च्येयाताम्
श्वञ्च्येरन्
मध्यम
श्वञ्च्येथाः
श्वञ्च्येयाथाम्
श्वञ्च्येध्वम्
उत्तम
श्वञ्च्येय
श्वञ्च्येवहि
श्वञ्च्येमहि