श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वञ्चिष्यत
अश्वञ्चिष्येताम्
अश्वञ्चिष्यन्त
मध्यम
अश्वञ्चिष्यथाः
अश्वञ्चिष्येथाम्
अश्वञ्चिष्यध्वम्
उत्तम
अश्वञ्चिष्ये
अश्वञ्चिष्यावहि
अश्वञ्चिष्यामहि