श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वञ्चिता
श्वञ्चितारौ
श्वञ्चितारः
मध्यम
श्वञ्चितासे
श्वञ्चितासाथे
श्वञ्चिताध्वे
उत्तम
श्वञ्चिताहे
श्वञ्चितास्वहे
श्वञ्चितास्महे