श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वञ्च्यते
श्वञ्च्येते
श्वञ्च्यन्ते
मध्यम
श्वञ्च्यसे
श्वञ्च्येथे
श्वञ्च्यध्वे
उत्तम
श्वञ्च्ये
श्वञ्च्यावहे
श्वञ्च्यामहे