श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शश्वञ्चे
शश्वञ्चाते
शश्वञ्चिरे
मध्यम
शश्वञ्चिषे
शश्वञ्चाथे
शश्वञ्चिध्वे
उत्तम
शश्वञ्चे
शश्वञ्चिवहे
शश्वञ्चिमहे