श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वञ्चत
अश्वञ्चेताम्
अश्वञ्चन्त
मध्यम
अश्वञ्चथाः
अश्वञ्चेथाम्
अश्वञ्चध्वम्
उत्तम
अश्वञ्चे
अश्वञ्चावहि
अश्वञ्चामहि