श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वचत
अश्वचेताम्
अश्वचन्त
मध्यम
अश्वचथाः
अश्वचेथाम्
अश्वचध्वम्
उत्तम
अश्वचे
अश्वचावहि
अश्वचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वच्यत
अश्वच्येताम्
अश्वच्यन्त
मध्यम
अश्वच्यथाः
अश्वच्येथाम्
अश्वच्यध्वम्
उत्तम
अश्वच्ये
अश्वच्यावहि
अश्वच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः